सुबन्तावली ?खरतर

Roma

नपुंसकम्एकद्विबहु
प्रथमाखरतरम् खरतरे खरतराणि
सम्बोधनम्खरतर खरतरे खरतराणि
द्वितीयाखरतरम् खरतरे खरतराणि
तृतीयाखरतरेण खरतराभ्याम् खरतरैः
चतुर्थीखरतराय खरतराभ्याम् खरतरेभ्यः
पञ्चमीखरतरात् खरतराभ्याम् खरतरेभ्यः
षष्ठीखरतरस्य खरतरयोः खरतराणाम्
सप्तमीखरतरे खरतरयोः खरतरेषु

समास खरतर

अव्यय ॰खरतरम् ॰खरतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria