सुबन्तावली ?खरकर्णी

Roma

स्त्रीएकद्विबहु
प्रथमाखरकर्णी खरकर्ण्यौ खरकर्ण्यः
सम्बोधनम्खरकर्णि खरकर्ण्यौ खरकर्ण्यः
द्वितीयाखरकर्णीम् खरकर्ण्यौ खरकर्णीः
तृतीयाखरकर्ण्या खरकर्णीभ्याम् खरकर्णीभिः
चतुर्थीखरकर्ण्यै खरकर्णीभ्याम् खरकर्णीभ्यः
पञ्चमीखरकर्ण्याः खरकर्णीभ्याम् खरकर्णीभ्यः
षष्ठीखरकर्ण्याः खरकर्ण्योः खरकर्णीनाम्
सप्तमीखरकर्ण्याम् खरकर्ण्योः खरकर्णीषु

समास खरकर्णि खरकर्णी

अव्यय ॰खरकर्णि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria