सुबन्तावली ?खरधार

Roma

नपुंसकम्एकद्विबहु
प्रथमाखरधारम् खरधारे खरधाराणि
सम्बोधनम्खरधार खरधारे खरधाराणि
द्वितीयाखरधारम् खरधारे खरधाराणि
तृतीयाखरधारेण खरधाराभ्याम् खरधारैः
चतुर्थीखरधाराय खरधाराभ्याम् खरधारेभ्यः
पञ्चमीखरधारात् खरधाराभ्याम् खरधारेभ्यः
षष्ठीखरधारस्य खरधारयोः खरधाराणाम्
सप्तमीखरधारे खरधारयोः खरधारेषु

समास खरधार

अव्यय ॰खरधारम् ॰खरधारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria