Declension table of ?khambitavya

Deva

NeuterSingularDualPlural
Nominativekhambitavyam khambitavye khambitavyāni
Vocativekhambitavya khambitavye khambitavyāni
Accusativekhambitavyam khambitavye khambitavyāni
Instrumentalkhambitavyena khambitavyābhyām khambitavyaiḥ
Dativekhambitavyāya khambitavyābhyām khambitavyebhyaḥ
Ablativekhambitavyāt khambitavyābhyām khambitavyebhyaḥ
Genitivekhambitavyasya khambitavyayoḥ khambitavyānām
Locativekhambitavye khambitavyayoḥ khambitavyeṣu

Compound khambitavya -

Adverb -khambitavyam -khambitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria