Declension table of ?khambitavat

Deva

MasculineSingularDualPlural
Nominativekhambitavān khambitavantau khambitavantaḥ
Vocativekhambitavan khambitavantau khambitavantaḥ
Accusativekhambitavantam khambitavantau khambitavataḥ
Instrumentalkhambitavatā khambitavadbhyām khambitavadbhiḥ
Dativekhambitavate khambitavadbhyām khambitavadbhyaḥ
Ablativekhambitavataḥ khambitavadbhyām khambitavadbhyaḥ
Genitivekhambitavataḥ khambitavatoḥ khambitavatām
Locativekhambitavati khambitavatoḥ khambitavatsu

Compound khambitavat -

Adverb -khambitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria