Declension table of ?khambita

Deva

NeuterSingularDualPlural
Nominativekhambitam khambite khambitāni
Vocativekhambita khambite khambitāni
Accusativekhambitam khambite khambitāni
Instrumentalkhambitena khambitābhyām khambitaiḥ
Dativekhambitāya khambitābhyām khambitebhyaḥ
Ablativekhambitāt khambitābhyām khambitebhyaḥ
Genitivekhambitasya khambitayoḥ khambitānām
Locativekhambite khambitayoḥ khambiteṣu

Compound khambita -

Adverb -khambitam -khambitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria