Declension table of ?khambiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhambiṣyamāṇā khambiṣyamāṇe khambiṣyamāṇāḥ
Vocativekhambiṣyamāṇe khambiṣyamāṇe khambiṣyamāṇāḥ
Accusativekhambiṣyamāṇām khambiṣyamāṇe khambiṣyamāṇāḥ
Instrumentalkhambiṣyamāṇayā khambiṣyamāṇābhyām khambiṣyamāṇābhiḥ
Dativekhambiṣyamāṇāyai khambiṣyamāṇābhyām khambiṣyamāṇābhyaḥ
Ablativekhambiṣyamāṇāyāḥ khambiṣyamāṇābhyām khambiṣyamāṇābhyaḥ
Genitivekhambiṣyamāṇāyāḥ khambiṣyamāṇayoḥ khambiṣyamāṇānām
Locativekhambiṣyamāṇāyām khambiṣyamāṇayoḥ khambiṣyamāṇāsu

Adverb -khambiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria