Declension table of ?khambiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhambiṣyamāṇam khambiṣyamāṇe khambiṣyamāṇāni
Vocativekhambiṣyamāṇa khambiṣyamāṇe khambiṣyamāṇāni
Accusativekhambiṣyamāṇam khambiṣyamāṇe khambiṣyamāṇāni
Instrumentalkhambiṣyamāṇena khambiṣyamāṇābhyām khambiṣyamāṇaiḥ
Dativekhambiṣyamāṇāya khambiṣyamāṇābhyām khambiṣyamāṇebhyaḥ
Ablativekhambiṣyamāṇāt khambiṣyamāṇābhyām khambiṣyamāṇebhyaḥ
Genitivekhambiṣyamāṇasya khambiṣyamāṇayoḥ khambiṣyamāṇānām
Locativekhambiṣyamāṇe khambiṣyamāṇayoḥ khambiṣyamāṇeṣu

Compound khambiṣyamāṇa -

Adverb -khambiṣyamāṇam -khambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria