Declension table of ?khalyamāna

Deva

NeuterSingularDualPlural
Nominativekhalyamānam khalyamāne khalyamānāni
Vocativekhalyamāna khalyamāne khalyamānāni
Accusativekhalyamānam khalyamāne khalyamānāni
Instrumentalkhalyamānena khalyamānābhyām khalyamānaiḥ
Dativekhalyamānāya khalyamānābhyām khalyamānebhyaḥ
Ablativekhalyamānāt khalyamānābhyām khalyamānebhyaḥ
Genitivekhalyamānasya khalyamānayoḥ khalyamānānām
Locativekhalyamāne khalyamānayoḥ khalyamāneṣu

Compound khalyamāna -

Adverb -khalyamānam -khalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria