Declension table of ?khalitavya

Deva

MasculineSingularDualPlural
Nominativekhalitavyaḥ khalitavyau khalitavyāḥ
Vocativekhalitavya khalitavyau khalitavyāḥ
Accusativekhalitavyam khalitavyau khalitavyān
Instrumentalkhalitavyena khalitavyābhyām khalitavyaiḥ khalitavyebhiḥ
Dativekhalitavyāya khalitavyābhyām khalitavyebhyaḥ
Ablativekhalitavyāt khalitavyābhyām khalitavyebhyaḥ
Genitivekhalitavyasya khalitavyayoḥ khalitavyānām
Locativekhalitavye khalitavyayoḥ khalitavyeṣu

Compound khalitavya -

Adverb -khalitavyam -khalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria