Declension table of ?khaliṣyantī

Deva

FeminineSingularDualPlural
Nominativekhaliṣyantī khaliṣyantyau khaliṣyantyaḥ
Vocativekhaliṣyanti khaliṣyantyau khaliṣyantyaḥ
Accusativekhaliṣyantīm khaliṣyantyau khaliṣyantīḥ
Instrumentalkhaliṣyantyā khaliṣyantībhyām khaliṣyantībhiḥ
Dativekhaliṣyantyai khaliṣyantībhyām khaliṣyantībhyaḥ
Ablativekhaliṣyantyāḥ khaliṣyantībhyām khaliṣyantībhyaḥ
Genitivekhaliṣyantyāḥ khaliṣyantyoḥ khaliṣyantīnām
Locativekhaliṣyantyām khaliṣyantyoḥ khaliṣyantīṣu

Compound khaliṣyanti - khaliṣyantī -

Adverb -khaliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria