Declension table of ?khaliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhaliṣyamāṇā khaliṣyamāṇe khaliṣyamāṇāḥ
Vocativekhaliṣyamāṇe khaliṣyamāṇe khaliṣyamāṇāḥ
Accusativekhaliṣyamāṇām khaliṣyamāṇe khaliṣyamāṇāḥ
Instrumentalkhaliṣyamāṇayā khaliṣyamāṇābhyām khaliṣyamāṇābhiḥ
Dativekhaliṣyamāṇāyai khaliṣyamāṇābhyām khaliṣyamāṇābhyaḥ
Ablativekhaliṣyamāṇāyāḥ khaliṣyamāṇābhyām khaliṣyamāṇābhyaḥ
Genitivekhaliṣyamāṇāyāḥ khaliṣyamāṇayoḥ khaliṣyamāṇānām
Locativekhaliṣyamāṇāyām khaliṣyamāṇayoḥ khaliṣyamāṇāsu

Adverb -khaliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria