Declension table of ?khaliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhaliṣyamāṇam khaliṣyamāṇe khaliṣyamāṇāni
Vocativekhaliṣyamāṇa khaliṣyamāṇe khaliṣyamāṇāni
Accusativekhaliṣyamāṇam khaliṣyamāṇe khaliṣyamāṇāni
Instrumentalkhaliṣyamāṇena khaliṣyamāṇābhyām khaliṣyamāṇaiḥ
Dativekhaliṣyamāṇāya khaliṣyamāṇābhyām khaliṣyamāṇebhyaḥ
Ablativekhaliṣyamāṇāt khaliṣyamāṇābhyām khaliṣyamāṇebhyaḥ
Genitivekhaliṣyamāṇasya khaliṣyamāṇayoḥ khaliṣyamāṇānām
Locativekhaliṣyamāṇe khaliṣyamāṇayoḥ khaliṣyamāṇeṣu

Compound khaliṣyamāṇa -

Adverb -khaliṣyamāṇam -khaliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria