Declension table of ?khaliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhaliṣyamāṇaḥ khaliṣyamāṇau khaliṣyamāṇāḥ
Vocativekhaliṣyamāṇa khaliṣyamāṇau khaliṣyamāṇāḥ
Accusativekhaliṣyamāṇam khaliṣyamāṇau khaliṣyamāṇān
Instrumentalkhaliṣyamāṇena khaliṣyamāṇābhyām khaliṣyamāṇaiḥ khaliṣyamāṇebhiḥ
Dativekhaliṣyamāṇāya khaliṣyamāṇābhyām khaliṣyamāṇebhyaḥ
Ablativekhaliṣyamāṇāt khaliṣyamāṇābhyām khaliṣyamāṇebhyaḥ
Genitivekhaliṣyamāṇasya khaliṣyamāṇayoḥ khaliṣyamāṇānām
Locativekhaliṣyamāṇe khaliṣyamāṇayoḥ khaliṣyamāṇeṣu

Compound khaliṣyamāṇa -

Adverb -khaliṣyamāṇam -khaliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria