सुबन्तावली ?खलज

Roma

पुमान्एकद्विबहु
प्रथमाखलजः खलजौ खलजाः
सम्बोधनम्खलज खलजौ खलजाः
द्वितीयाखलजम् खलजौ खलजान्
तृतीयाखलजेन खलजाभ्याम् खलजैः खलजेभिः
चतुर्थीखलजाय खलजाभ्याम् खलजेभ्यः
पञ्चमीखलजात् खलजाभ्याम् खलजेभ्यः
षष्ठीखलजस्य खलजयोः खलजानाम्
सप्तमीखलजे खलजयोः खलजेषु

समास खलज

अव्यय ॰खलजम् ॰खलजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria