Declension table of ?khaiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhaiṣyamāṇam khaiṣyamāṇe khaiṣyamāṇāni
Vocativekhaiṣyamāṇa khaiṣyamāṇe khaiṣyamāṇāni
Accusativekhaiṣyamāṇam khaiṣyamāṇe khaiṣyamāṇāni
Instrumentalkhaiṣyamāṇena khaiṣyamāṇābhyām khaiṣyamāṇaiḥ
Dativekhaiṣyamāṇāya khaiṣyamāṇābhyām khaiṣyamāṇebhyaḥ
Ablativekhaiṣyamāṇāt khaiṣyamāṇābhyām khaiṣyamāṇebhyaḥ
Genitivekhaiṣyamāṇasya khaiṣyamāṇayoḥ khaiṣyamāṇānām
Locativekhaiṣyamāṇe khaiṣyamāṇayoḥ khaiṣyamāṇeṣu

Compound khaiṣyamāṇa -

Adverb -khaiṣyamāṇam -khaiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria