Declension table of ?khaiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhaiṣyamāṇaḥ khaiṣyamāṇau khaiṣyamāṇāḥ
Vocativekhaiṣyamāṇa khaiṣyamāṇau khaiṣyamāṇāḥ
Accusativekhaiṣyamāṇam khaiṣyamāṇau khaiṣyamāṇān
Instrumentalkhaiṣyamāṇena khaiṣyamāṇābhyām khaiṣyamāṇaiḥ khaiṣyamāṇebhiḥ
Dativekhaiṣyamāṇāya khaiṣyamāṇābhyām khaiṣyamāṇebhyaḥ
Ablativekhaiṣyamāṇāt khaiṣyamāṇābhyām khaiṣyamāṇebhyaḥ
Genitivekhaiṣyamāṇasya khaiṣyamāṇayoḥ khaiṣyamāṇānām
Locativekhaiṣyamāṇe khaiṣyamāṇayoḥ khaiṣyamāṇeṣu

Compound khaiṣyamāṇa -

Adverb -khaiṣyamāṇam -khaiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria