सुबन्तावली ?खगत

Roma

पुमान्एकद्विबहु
प्रथमाखगतः खगतौ खगताः
सम्बोधनम्खगत खगतौ खगताः
द्वितीयाखगतम् खगतौ खगतान्
तृतीयाखगतेन खगताभ्याम् खगतैः खगतेभिः
चतुर्थीखगताय खगताभ्याम् खगतेभ्यः
पञ्चमीखगतात् खगताभ्याम् खगतेभ्यः
षष्ठीखगतस्य खगतयोः खगतानाम्
सप्तमीखगते खगतयोः खगतेषु

समास खगत

अव्यय ॰खगतम् ॰खगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria