Declension table of ?khacitavya

Deva

MasculineSingularDualPlural
Nominativekhacitavyaḥ khacitavyau khacitavyāḥ
Vocativekhacitavya khacitavyau khacitavyāḥ
Accusativekhacitavyam khacitavyau khacitavyān
Instrumentalkhacitavyena khacitavyābhyām khacitavyaiḥ khacitavyebhiḥ
Dativekhacitavyāya khacitavyābhyām khacitavyebhyaḥ
Ablativekhacitavyāt khacitavyābhyām khacitavyebhyaḥ
Genitivekhacitavyasya khacitavyayoḥ khacitavyānām
Locativekhacitavye khacitavyayoḥ khacitavyeṣu

Compound khacitavya -

Adverb -khacitavyam -khacitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria