Declension table of ?khacitavat

Deva

NeuterSingularDualPlural
Nominativekhacitavat khacitavantī khacitavatī khacitavanti
Vocativekhacitavat khacitavantī khacitavatī khacitavanti
Accusativekhacitavat khacitavantī khacitavatī khacitavanti
Instrumentalkhacitavatā khacitavadbhyām khacitavadbhiḥ
Dativekhacitavate khacitavadbhyām khacitavadbhyaḥ
Ablativekhacitavataḥ khacitavadbhyām khacitavadbhyaḥ
Genitivekhacitavataḥ khacitavatoḥ khacitavatām
Locativekhacitavati khacitavatoḥ khacitavatsu

Adverb -khacitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria