Declension table of ?khacitavat

Deva

MasculineSingularDualPlural
Nominativekhacitavān khacitavantau khacitavantaḥ
Vocativekhacitavan khacitavantau khacitavantaḥ
Accusativekhacitavantam khacitavantau khacitavataḥ
Instrumentalkhacitavatā khacitavadbhyām khacitavadbhiḥ
Dativekhacitavate khacitavadbhyām khacitavadbhyaḥ
Ablativekhacitavataḥ khacitavadbhyām khacitavadbhyaḥ
Genitivekhacitavataḥ khacitavatoḥ khacitavatām
Locativekhacitavati khacitavatoḥ khacitavatsu

Compound khacitavat -

Adverb -khacitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria