Declension table of ?khaciṣyat

Deva

NeuterSingularDualPlural
Nominativekhaciṣyat khaciṣyantī khaciṣyatī khaciṣyanti
Vocativekhaciṣyat khaciṣyantī khaciṣyatī khaciṣyanti
Accusativekhaciṣyat khaciṣyantī khaciṣyatī khaciṣyanti
Instrumentalkhaciṣyatā khaciṣyadbhyām khaciṣyadbhiḥ
Dativekhaciṣyate khaciṣyadbhyām khaciṣyadbhyaḥ
Ablativekhaciṣyataḥ khaciṣyadbhyām khaciṣyadbhyaḥ
Genitivekhaciṣyataḥ khaciṣyatoḥ khaciṣyatām
Locativekhaciṣyati khaciṣyatoḥ khaciṣyatsu

Adverb -khaciṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria