Declension table of ?khaciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhaciṣyamāṇā khaciṣyamāṇe khaciṣyamāṇāḥ
Vocativekhaciṣyamāṇe khaciṣyamāṇe khaciṣyamāṇāḥ
Accusativekhaciṣyamāṇām khaciṣyamāṇe khaciṣyamāṇāḥ
Instrumentalkhaciṣyamāṇayā khaciṣyamāṇābhyām khaciṣyamāṇābhiḥ
Dativekhaciṣyamāṇāyai khaciṣyamāṇābhyām khaciṣyamāṇābhyaḥ
Ablativekhaciṣyamāṇāyāḥ khaciṣyamāṇābhyām khaciṣyamāṇābhyaḥ
Genitivekhaciṣyamāṇāyāḥ khaciṣyamāṇayoḥ khaciṣyamāṇānām
Locativekhaciṣyamāṇāyām khaciṣyamāṇayoḥ khaciṣyamāṇāsu

Adverb -khaciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria