Declension table of ?khacayitavya

Deva

MasculineSingularDualPlural
Nominativekhacayitavyaḥ khacayitavyau khacayitavyāḥ
Vocativekhacayitavya khacayitavyau khacayitavyāḥ
Accusativekhacayitavyam khacayitavyau khacayitavyān
Instrumentalkhacayitavyena khacayitavyābhyām khacayitavyaiḥ khacayitavyebhiḥ
Dativekhacayitavyāya khacayitavyābhyām khacayitavyebhyaḥ
Ablativekhacayitavyāt khacayitavyābhyām khacayitavyebhyaḥ
Genitivekhacayitavyasya khacayitavyayoḥ khacayitavyānām
Locativekhacayitavye khacayitavyayoḥ khacayitavyeṣu

Compound khacayitavya -

Adverb -khacayitavyam -khacayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria