Declension table of ?khacayiṣyat

Deva

NeuterSingularDualPlural
Nominativekhacayiṣyat khacayiṣyantī khacayiṣyatī khacayiṣyanti
Vocativekhacayiṣyat khacayiṣyantī khacayiṣyatī khacayiṣyanti
Accusativekhacayiṣyat khacayiṣyantī khacayiṣyatī khacayiṣyanti
Instrumentalkhacayiṣyatā khacayiṣyadbhyām khacayiṣyadbhiḥ
Dativekhacayiṣyate khacayiṣyadbhyām khacayiṣyadbhyaḥ
Ablativekhacayiṣyataḥ khacayiṣyadbhyām khacayiṣyadbhyaḥ
Genitivekhacayiṣyataḥ khacayiṣyatoḥ khacayiṣyatām
Locativekhacayiṣyati khacayiṣyatoḥ khacayiṣyatsu

Adverb -khacayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria