Declension table of ?khacayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhacayiṣyamāṇam khacayiṣyamāṇe khacayiṣyamāṇāni
Vocativekhacayiṣyamāṇa khacayiṣyamāṇe khacayiṣyamāṇāni
Accusativekhacayiṣyamāṇam khacayiṣyamāṇe khacayiṣyamāṇāni
Instrumentalkhacayiṣyamāṇena khacayiṣyamāṇābhyām khacayiṣyamāṇaiḥ
Dativekhacayiṣyamāṇāya khacayiṣyamāṇābhyām khacayiṣyamāṇebhyaḥ
Ablativekhacayiṣyamāṇāt khacayiṣyamāṇābhyām khacayiṣyamāṇebhyaḥ
Genitivekhacayiṣyamāṇasya khacayiṣyamāṇayoḥ khacayiṣyamāṇānām
Locativekhacayiṣyamāṇe khacayiṣyamāṇayoḥ khacayiṣyamāṇeṣu

Compound khacayiṣyamāṇa -

Adverb -khacayiṣyamāṇam -khacayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria