Declension table of ?khāyat

Deva

MasculineSingularDualPlural
Nominativekhāyan khāyantau khāyantaḥ
Vocativekhāyan khāyantau khāyantaḥ
Accusativekhāyantam khāyantau khāyataḥ
Instrumentalkhāyatā khāyadbhyām khāyadbhiḥ
Dativekhāyate khāyadbhyām khāyadbhyaḥ
Ablativekhāyataḥ khāyadbhyām khāyadbhyaḥ
Genitivekhāyataḥ khāyatoḥ khāyatām
Locativekhāyati khāyatoḥ khāyatsu

Compound khāyat -

Adverb -khāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria