Declension table of ?khāyanīya

Deva

MasculineSingularDualPlural
Nominativekhāyanīyaḥ khāyanīyau khāyanīyāḥ
Vocativekhāyanīya khāyanīyau khāyanīyāḥ
Accusativekhāyanīyam khāyanīyau khāyanīyān
Instrumentalkhāyanīyena khāyanīyābhyām khāyanīyaiḥ khāyanīyebhiḥ
Dativekhāyanīyāya khāyanīyābhyām khāyanīyebhyaḥ
Ablativekhāyanīyāt khāyanīyābhyām khāyanīyebhyaḥ
Genitivekhāyanīyasya khāyanīyayoḥ khāyanīyānām
Locativekhāyanīye khāyanīyayoḥ khāyanīyeṣu

Compound khāyanīya -

Adverb -khāyanīyam -khāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria