Declension table of ?khātavya

Deva

MasculineSingularDualPlural
Nominativekhātavyaḥ khātavyau khātavyāḥ
Vocativekhātavya khātavyau khātavyāḥ
Accusativekhātavyam khātavyau khātavyān
Instrumentalkhātavyena khātavyābhyām khātavyaiḥ khātavyebhiḥ
Dativekhātavyāya khātavyābhyām khātavyebhyaḥ
Ablativekhātavyāt khātavyābhyām khātavyebhyaḥ
Genitivekhātavyasya khātavyayoḥ khātavyānām
Locativekhātavye khātavyayoḥ khātavyeṣu

Compound khātavya -

Adverb -khātavyam -khātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria