Declension table of ?khaṇḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativekhaṇḍayiṣyat khaṇḍayiṣyantī khaṇḍayiṣyatī khaṇḍayiṣyanti
Vocativekhaṇḍayiṣyat khaṇḍayiṣyantī khaṇḍayiṣyatī khaṇḍayiṣyanti
Accusativekhaṇḍayiṣyat khaṇḍayiṣyantī khaṇḍayiṣyatī khaṇḍayiṣyanti
Instrumentalkhaṇḍayiṣyatā khaṇḍayiṣyadbhyām khaṇḍayiṣyadbhiḥ
Dativekhaṇḍayiṣyate khaṇḍayiṣyadbhyām khaṇḍayiṣyadbhyaḥ
Ablativekhaṇḍayiṣyataḥ khaṇḍayiṣyadbhyām khaṇḍayiṣyadbhyaḥ
Genitivekhaṇḍayiṣyataḥ khaṇḍayiṣyatoḥ khaṇḍayiṣyatām
Locativekhaṇḍayiṣyati khaṇḍayiṣyatoḥ khaṇḍayiṣyatsu

Adverb -khaṇḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria