Declension table of ?khaṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativekhaṇḍayiṣyan khaṇḍayiṣyantau khaṇḍayiṣyantaḥ
Vocativekhaṇḍayiṣyan khaṇḍayiṣyantau khaṇḍayiṣyantaḥ
Accusativekhaṇḍayiṣyantam khaṇḍayiṣyantau khaṇḍayiṣyataḥ
Instrumentalkhaṇḍayiṣyatā khaṇḍayiṣyadbhyām khaṇḍayiṣyadbhiḥ
Dativekhaṇḍayiṣyate khaṇḍayiṣyadbhyām khaṇḍayiṣyadbhyaḥ
Ablativekhaṇḍayiṣyataḥ khaṇḍayiṣyadbhyām khaṇḍayiṣyadbhyaḥ
Genitivekhaṇḍayiṣyataḥ khaṇḍayiṣyatoḥ khaṇḍayiṣyatām
Locativekhaṇḍayiṣyati khaṇḍayiṣyatoḥ khaṇḍayiṣyatsu

Compound khaṇḍayiṣyat -

Adverb -khaṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria