Declension table of ?khaṇḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhaṇḍayiṣyamāṇam khaṇḍayiṣyamāṇe khaṇḍayiṣyamāṇāni
Vocativekhaṇḍayiṣyamāṇa khaṇḍayiṣyamāṇe khaṇḍayiṣyamāṇāni
Accusativekhaṇḍayiṣyamāṇam khaṇḍayiṣyamāṇe khaṇḍayiṣyamāṇāni
Instrumentalkhaṇḍayiṣyamāṇena khaṇḍayiṣyamāṇābhyām khaṇḍayiṣyamāṇaiḥ
Dativekhaṇḍayiṣyamāṇāya khaṇḍayiṣyamāṇābhyām khaṇḍayiṣyamāṇebhyaḥ
Ablativekhaṇḍayiṣyamāṇāt khaṇḍayiṣyamāṇābhyām khaṇḍayiṣyamāṇebhyaḥ
Genitivekhaṇḍayiṣyamāṇasya khaṇḍayiṣyamāṇayoḥ khaṇḍayiṣyamāṇānām
Locativekhaṇḍayiṣyamāṇe khaṇḍayiṣyamāṇayoḥ khaṇḍayiṣyamāṇeṣu

Compound khaṇḍayiṣyamāṇa -

Adverb -khaṇḍayiṣyamāṇam -khaṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria