Declension table of ?khaṇḍayat

Deva

MasculineSingularDualPlural
Nominativekhaṇḍayan khaṇḍayantau khaṇḍayantaḥ
Vocativekhaṇḍayan khaṇḍayantau khaṇḍayantaḥ
Accusativekhaṇḍayantam khaṇḍayantau khaṇḍayataḥ
Instrumentalkhaṇḍayatā khaṇḍayadbhyām khaṇḍayadbhiḥ
Dativekhaṇḍayate khaṇḍayadbhyām khaṇḍayadbhyaḥ
Ablativekhaṇḍayataḥ khaṇḍayadbhyām khaṇḍayadbhyaḥ
Genitivekhaṇḍayataḥ khaṇḍayatoḥ khaṇḍayatām
Locativekhaṇḍayati khaṇḍayatoḥ khaṇḍayatsu

Compound khaṇḍayat -

Adverb -khaṇḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria