सुबन्तावली ?खण्डनरत

Roma

नपुंसकम्एकद्विबहु
प्रथमाखण्डनरतम् खण्डनरते खण्डनरतानि
सम्बोधनम्खण्डनरत खण्डनरते खण्डनरतानि
द्वितीयाखण्डनरतम् खण्डनरते खण्डनरतानि
तृतीयाखण्डनरतेन खण्डनरताभ्याम् खण्डनरतैः
चतुर्थीखण्डनरताय खण्डनरताभ्याम् खण्डनरतेभ्यः
पञ्चमीखण्डनरतात् खण्डनरताभ्याम् खण्डनरतेभ्यः
षष्ठीखण्डनरतस्य खण्डनरतयोः खण्डनरतानाम्
सप्तमीखण्डनरते खण्डनरतयोः खण्डनरतेषु

समास खण्डनरत

अव्यय ॰खण्डनरतम् ॰खण्डनरतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria