सुबन्तावली ?केशरञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमाकेशरञ्जनम् केशरञ्जने केशरञ्जनानि
सम्बोधनम्केशरञ्जन केशरञ्जने केशरञ्जनानि
द्वितीयाकेशरञ्जनम् केशरञ्जने केशरञ्जनानि
तृतीयाकेशरञ्जनेन केशरञ्जनाभ्याम् केशरञ्जनैः
चतुर्थीकेशरञ्जनाय केशरञ्जनाभ्याम् केशरञ्जनेभ्यः
पञ्चमीकेशरञ्जनात् केशरञ्जनाभ्याम् केशरञ्जनेभ्यः
षष्ठीकेशरञ्जनस्य केशरञ्जनयोः केशरञ्जनानाम्
सप्तमीकेशरञ्जने केशरञ्जनयोः केशरञ्जनेषु

समास केशरञ्जन

अव्यय ॰केशरञ्जनम् ॰केशरञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria