सुबन्तावली ?केशचणा

Roma

स्त्रीएकद्विबहु
प्रथमाकेशचणा केशचणे केशचणाः
सम्बोधनम्केशचणे केशचणे केशचणाः
द्वितीयाकेशचणाम् केशचणे केशचणाः
तृतीयाकेशचणया केशचणाभ्याम् केशचणाभिः
चतुर्थीकेशचणायै केशचणाभ्याम् केशचणाभ्यः
पञ्चमीकेशचणायाः केशचणाभ्याम् केशचणाभ्यः
षष्ठीकेशचणायाः केशचणयोः केशचणानाम्
सप्तमीकेशचणायाम् केशचणयोः केशचणासु

अव्यय ॰केशचणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria