सुबन्तावली ?केशटा

Roma

स्त्रीएकद्विबहु
प्रथमाकेशटा केशटे केशटाः
सम्बोधनम्केशटे केशटे केशटाः
द्वितीयाकेशटाम् केशटे केशटाः
तृतीयाकेशटया केशटाभ्याम् केशटाभिः
चतुर्थीकेशटायै केशटाभ्याम् केशटाभ्यः
पञ्चमीकेशटायाः केशटाभ्याम् केशटाभ्यः
षष्ठीकेशटायाः केशटयोः केशटानाम्
सप्तमीकेशटायाम् केशटयोः केशटासु

अव्यय ॰केशटम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria