सुबन्तावली ?केरलतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाकेरलतन्त्रम् केरलतन्त्रे केरलतन्त्राणि
सम्बोधनम्केरलतन्त्र केरलतन्त्रे केरलतन्त्राणि
द्वितीयाकेरलतन्त्रम् केरलतन्त्रे केरलतन्त्राणि
तृतीयाकेरलतन्त्रेण केरलतन्त्राभ्याम् केरलतन्त्रैः
चतुर्थीकेरलतन्त्राय केरलतन्त्राभ्याम् केरलतन्त्रेभ्यः
पञ्चमीकेरलतन्त्रात् केरलतन्त्राभ्याम् केरलतन्त्रेभ्यः
षष्ठीकेरलतन्त्रस्य केरलतन्त्रयोः केरलतन्त्राणाम्
सप्तमीकेरलतन्त्रे केरलतन्त्रयोः केरलतन्त्रेषु

समास केरलतन्त्र

अव्यय ॰केरलतन्त्रम् ॰केरलतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria