Declension table of ?kepantī

Deva

FeminineSingularDualPlural
Nominativekepantī kepantyau kepantyaḥ
Vocativekepanti kepantyau kepantyaḥ
Accusativekepantīm kepantyau kepantīḥ
Instrumentalkepantyā kepantībhyām kepantībhiḥ
Dativekepantyai kepantībhyām kepantībhyaḥ
Ablativekepantyāḥ kepantībhyām kepantībhyaḥ
Genitivekepantyāḥ kepantyoḥ kepantīnām
Locativekepantyām kepantyoḥ kepantīṣu

Compound kepanti - kepantī -

Adverb -kepanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria