सुबन्तावली ?कञ्चुकोष्णीषिन्

Roma

पुमान्एकद्विबहु
प्रथमाकञ्चुकोष्णीषी कञ्चुकोष्णीषिणौ कञ्चुकोष्णीषिणः
सम्बोधनम्कञ्चुकोष्णीषिन् कञ्चुकोष्णीषिणौ कञ्चुकोष्णीषिणः
द्वितीयाकञ्चुकोष्णीषिणम् कञ्चुकोष्णीषिणौ कञ्चुकोष्णीषिणः
तृतीयाकञ्चुकोष्णीषिणा कञ्चुकोष्णीषिभ्याम् कञ्चुकोष्णीषिभिः
चतुर्थीकञ्चुकोष्णीषिणे कञ्चुकोष्णीषिभ्याम् कञ्चुकोष्णीषिभ्यः
पञ्चमीकञ्चुकोष्णीषिणः कञ्चुकोष्णीषिभ्याम् कञ्चुकोष्णीषिभ्यः
षष्ठीकञ्चुकोष्णीषिणः कञ्चुकोष्णीषिणोः कञ्चुकोष्णीषिणाम्
सप्तमीकञ्चुकोष्णीषिणि कञ्चुकोष्णीषिणोः कञ्चुकोष्णीषिषु

समास कञ्चुकोष्णीषि

अव्यय ॰कञ्चुकोष्णीषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria