Declension table of ?kavalayiṣyat

Deva

MasculineSingularDualPlural
Nominativekavalayiṣyan kavalayiṣyantau kavalayiṣyantaḥ
Vocativekavalayiṣyan kavalayiṣyantau kavalayiṣyantaḥ
Accusativekavalayiṣyantam kavalayiṣyantau kavalayiṣyataḥ
Instrumentalkavalayiṣyatā kavalayiṣyadbhyām kavalayiṣyadbhiḥ
Dativekavalayiṣyate kavalayiṣyadbhyām kavalayiṣyadbhyaḥ
Ablativekavalayiṣyataḥ kavalayiṣyadbhyām kavalayiṣyadbhyaḥ
Genitivekavalayiṣyataḥ kavalayiṣyatoḥ kavalayiṣyatām
Locativekavalayiṣyati kavalayiṣyatoḥ kavalayiṣyatsu

Compound kavalayiṣyat -

Adverb -kavalayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria