Declension table of ?katryamāṇā

Deva

FeminineSingularDualPlural
Nominativekatryamāṇā katryamāṇe katryamāṇāḥ
Vocativekatryamāṇe katryamāṇe katryamāṇāḥ
Accusativekatryamāṇām katryamāṇe katryamāṇāḥ
Instrumentalkatryamāṇayā katryamāṇābhyām katryamāṇābhiḥ
Dativekatryamāṇāyai katryamāṇābhyām katryamāṇābhyaḥ
Ablativekatryamāṇāyāḥ katryamāṇābhyām katryamāṇābhyaḥ
Genitivekatryamāṇāyāḥ katryamāṇayoḥ katryamāṇānām
Locativekatryamāṇāyām katryamāṇayoḥ katryamāṇāsu

Adverb -katryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria