Declension table of ?katrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekatrayiṣyamāṇā katrayiṣyamāṇe katrayiṣyamāṇāḥ
Vocativekatrayiṣyamāṇe katrayiṣyamāṇe katrayiṣyamāṇāḥ
Accusativekatrayiṣyamāṇām katrayiṣyamāṇe katrayiṣyamāṇāḥ
Instrumentalkatrayiṣyamāṇayā katrayiṣyamāṇābhyām katrayiṣyamāṇābhiḥ
Dativekatrayiṣyamāṇāyai katrayiṣyamāṇābhyām katrayiṣyamāṇābhyaḥ
Ablativekatrayiṣyamāṇāyāḥ katrayiṣyamāṇābhyām katrayiṣyamāṇābhyaḥ
Genitivekatrayiṣyamāṇāyāḥ katrayiṣyamāṇayoḥ katrayiṣyamāṇānām
Locativekatrayiṣyamāṇāyām katrayiṣyamāṇayoḥ katrayiṣyamāṇāsu

Adverb -katrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria