Declension table of ?karvyamāṇa

Deva

NeuterSingularDualPlural
Nominativekarvyamāṇam karvyamāṇe karvyamāṇāni
Vocativekarvyamāṇa karvyamāṇe karvyamāṇāni
Accusativekarvyamāṇam karvyamāṇe karvyamāṇāni
Instrumentalkarvyamāṇena karvyamāṇābhyām karvyamāṇaiḥ
Dativekarvyamāṇāya karvyamāṇābhyām karvyamāṇebhyaḥ
Ablativekarvyamāṇāt karvyamāṇābhyām karvyamāṇebhyaḥ
Genitivekarvyamāṇasya karvyamāṇayoḥ karvyamāṇānām
Locativekarvyamāṇe karvyamāṇayoḥ karvyamāṇeṣu

Compound karvyamāṇa -

Adverb -karvyamāṇam -karvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria