Declension table of ?karvitavyā

Deva

FeminineSingularDualPlural
Nominativekarvitavyā karvitavye karvitavyāḥ
Vocativekarvitavye karvitavye karvitavyāḥ
Accusativekarvitavyām karvitavye karvitavyāḥ
Instrumentalkarvitavyayā karvitavyābhyām karvitavyābhiḥ
Dativekarvitavyāyai karvitavyābhyām karvitavyābhyaḥ
Ablativekarvitavyāyāḥ karvitavyābhyām karvitavyābhyaḥ
Genitivekarvitavyāyāḥ karvitavyayoḥ karvitavyānām
Locativekarvitavyāyām karvitavyayoḥ karvitavyāsu

Adverb -karvitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria