Declension table of ?karvitavya

Deva

NeuterSingularDualPlural
Nominativekarvitavyam karvitavye karvitavyāni
Vocativekarvitavya karvitavye karvitavyāni
Accusativekarvitavyam karvitavye karvitavyāni
Instrumentalkarvitavyena karvitavyābhyām karvitavyaiḥ
Dativekarvitavyāya karvitavyābhyām karvitavyebhyaḥ
Ablativekarvitavyāt karvitavyābhyām karvitavyebhyaḥ
Genitivekarvitavyasya karvitavyayoḥ karvitavyānām
Locativekarvitavye karvitavyayoḥ karvitavyeṣu

Compound karvitavya -

Adverb -karvitavyam -karvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria