Declension table of ?karvitavatī

Deva

FeminineSingularDualPlural
Nominativekarvitavatī karvitavatyau karvitavatyaḥ
Vocativekarvitavati karvitavatyau karvitavatyaḥ
Accusativekarvitavatīm karvitavatyau karvitavatīḥ
Instrumentalkarvitavatyā karvitavatībhyām karvitavatībhiḥ
Dativekarvitavatyai karvitavatībhyām karvitavatībhyaḥ
Ablativekarvitavatyāḥ karvitavatībhyām karvitavatībhyaḥ
Genitivekarvitavatyāḥ karvitavatyoḥ karvitavatīnām
Locativekarvitavatyām karvitavatyoḥ karvitavatīṣu

Compound karvitavati - karvitavatī -

Adverb -karvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria