Declension table of ?karvitavat

Deva

NeuterSingularDualPlural
Nominativekarvitavat karvitavantī karvitavatī karvitavanti
Vocativekarvitavat karvitavantī karvitavatī karvitavanti
Accusativekarvitavat karvitavantī karvitavatī karvitavanti
Instrumentalkarvitavatā karvitavadbhyām karvitavadbhiḥ
Dativekarvitavate karvitavadbhyām karvitavadbhyaḥ
Ablativekarvitavataḥ karvitavadbhyām karvitavadbhyaḥ
Genitivekarvitavataḥ karvitavatoḥ karvitavatām
Locativekarvitavati karvitavatoḥ karvitavatsu

Adverb -karvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria