Declension table of ?karvita

Deva

MasculineSingularDualPlural
Nominativekarvitaḥ karvitau karvitāḥ
Vocativekarvita karvitau karvitāḥ
Accusativekarvitam karvitau karvitān
Instrumentalkarvitena karvitābhyām karvitaiḥ karvitebhiḥ
Dativekarvitāya karvitābhyām karvitebhyaḥ
Ablativekarvitāt karvitābhyām karvitebhyaḥ
Genitivekarvitasya karvitayoḥ karvitānām
Locativekarvite karvitayoḥ karviteṣu

Compound karvita -

Adverb -karvitam -karvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria