Declension table of ?karviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekarviṣyamāṇā karviṣyamāṇe karviṣyamāṇāḥ
Vocativekarviṣyamāṇe karviṣyamāṇe karviṣyamāṇāḥ
Accusativekarviṣyamāṇām karviṣyamāṇe karviṣyamāṇāḥ
Instrumentalkarviṣyamāṇayā karviṣyamāṇābhyām karviṣyamāṇābhiḥ
Dativekarviṣyamāṇāyai karviṣyamāṇābhyām karviṣyamāṇābhyaḥ
Ablativekarviṣyamāṇāyāḥ karviṣyamāṇābhyām karviṣyamāṇābhyaḥ
Genitivekarviṣyamāṇāyāḥ karviṣyamāṇayoḥ karviṣyamāṇānām
Locativekarviṣyamāṇāyām karviṣyamāṇayoḥ karviṣyamāṇāsu

Adverb -karviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria